Saturday, September 28, 2013

Spoken Sanskrit

Spoken Sanskrit



English

संस्कृतम् (Sanskrit)

Welcome

स्वागतम् (swāgatam)

Hello

नमस्ते (namaste)
नमो नमः (namo namaḥ)
नमस्कारः (namaskāraḥ)

How are you?
I'm fine.

कथमस्ति भवान् (kathamasti bhawān)
कथमस्ति भवती (kathamasti bhawatī) 

अहं कुशली (ahaṅ kuzaī)

Long time no see

चिरान्न दृष्टम् (cirānna drishtam)

What's your name?
My name is ...

तव नाम किम् (tav nāma kim?)

अहम् ... (aham ...) मम नाम ... (mama nāma ...)

Where are you from?
I'm from ...

भवान् कुत्रत्य: (bhawān kutratyah) >m
भवती कुत्रत्या (bhawatī kutratyā) >f

 

Pleased to meet you

भवता (m) / भवत्या (f) सह संयोग: सन्तोषकर:
(bhawatā [m] / bhawatyā [f] saha sanyogah santoshakarah)

Good morning /
afternoon /evening

शुभ प्रभातम् (shubha prabhātam)

Good night

शुभ रात्री (shubha rātrī)

Goodbye

पुनर्मिलाम: (punarmilāmah) - (we) meet again
शुभास्ते पंथानः संतु (shubhāste panthānah santu) - may your roads be auspicious - a traditional greeting in sanskrit

Good luck

सौभाग्यम् (saubhāgyam)

Cheers/Good health!

शुभमस्तु (shubhamastu)

Have a nice day

सुदिनमस्तु (sudinamastu )

Bon appetit

भोजनं स्वादिष्टमस्तु (bhojanam swādishtamastu)

Bon voyage

शुभयात्रा (shubhayātrā)

I don't understand

न जानामि (na jānāmi)

Please speak more slowly

कृपया इतोऽपि मन्दं वदतु (kripayā itopi mandam wadatu)

Please say that again

पुनर्वदतु भवान् ( kripayā punarwadatu bhawān)

Please write it down

कृपया लिखतु भवान् (kripaya likhatu bhavan)

Do you speak Sanskrit?
Yes, a little

भवान् (m) / भवती (m) संस्कृतं भाषते वा
(bhawān [m] / bhawatī [f] samskritam bhāshate wā)

स्वल्पम् (swalpam)

How do you say ...
in Sanskrit?

संस्कृते एतत्कथमुच्यते (samskri te etatkathamucyate)

Yes
No

भवतु (bhavatu), आम् (am) अस्तु (astu)
नैव किल (naiva kila), मा (mā), न (na)

Excuse me /Sorry

कृपया क्षम्यताम् (kripayā kshamyatām)

How much is this?

कियत् (kiyat?)

Sorry

क्षम्यताम् 

Please

कृपया (kripayā)

Thank you
Response

धन्यवादाः (dhanyawādāh)

Where's the toilet?

शौचालयं कुत्रास्ति ? (shaucālayam kutrāsti)

This gentleman/lady
will pay for everything

अत्रभवान्/ अत्रभवती सर्वमूल्यं दास्यति
(atrabhawān / atrabhawatī sarwamūlyam dāsyati)

Would you like to
dance with me?

मया सह नर्तितुमिच्छसि किम् (mayā saha nartitumicchasi kim)

I love you

त्वामनुरजामि (twāmanurajāmi)

Get well soon

तूर्णमारोग्यमस्तु (tūrnamārogyamastu)

Leave me alone!

एकाकी (m) / एकाकिनी (f) भवितुमिच्छामि
(ekākī [m] / ekākinī [f] bhawitumicchāmi)

Help!
Fire!
Stop!

साहाय्यम् (sāhāyyam)
अग्निः (agnih)
तिष्ठ (tishtha)

Call the police!

आरक्षकानाकारयतु (ārakshakānākārayatu)

Merry Christmas
and Happy New Year

खिसमसपर्वणः शुभेच्छाः नूतनवर्षाभिनंदनं च
(khrisamasaparwanah shubhecchāh nūtanawarshābhinandanam ca)

Happy Easter

ईस्टरपर्वणः शुभेच्छाः (īstaraparwanah shubhecchāh)

Happy Birthday

जन्मदिनशुभेच्छाः (janmadina shubhecchāh)

One language

is never enough

नालमेकभाषया (nālamekabhāshayā)